Declension table of brahmavādya

Deva

NeuterSingularDualPlural
Nominativebrahmavādyam brahmavādye brahmavādyāni
Vocativebrahmavādya brahmavādye brahmavādyāni
Accusativebrahmavādyam brahmavādye brahmavādyāni
Instrumentalbrahmavādyena brahmavādyābhyām brahmavādyaiḥ
Dativebrahmavādyāya brahmavādyābhyām brahmavādyebhyaḥ
Ablativebrahmavādyāt brahmavādyābhyām brahmavādyebhyaḥ
Genitivebrahmavādyasya brahmavādyayoḥ brahmavādyānām
Locativebrahmavādye brahmavādyayoḥ brahmavādyeṣu

Compound brahmavādya -

Adverb -brahmavādyam -brahmavādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria