Declension table of brahmavādin

Deva

MasculineSingularDualPlural
Nominativebrahmavādī brahmavādinau brahmavādinaḥ
Vocativebrahmavādin brahmavādinau brahmavādinaḥ
Accusativebrahmavādinam brahmavādinau brahmavādinaḥ
Instrumentalbrahmavādinā brahmavādibhyām brahmavādibhiḥ
Dativebrahmavādine brahmavādibhyām brahmavādibhyaḥ
Ablativebrahmavādinaḥ brahmavādibhyām brahmavādibhyaḥ
Genitivebrahmavādinaḥ brahmavādinoḥ brahmavādinām
Locativebrahmavādini brahmavādinoḥ brahmavādiṣu

Compound brahmavādi -

Adverb -brahmavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria