Declension table of ?brahmavādārtha

Deva

MasculineSingularDualPlural
Nominativebrahmavādārthaḥ brahmavādārthau brahmavādārthāḥ
Vocativebrahmavādārtha brahmavādārthau brahmavādārthāḥ
Accusativebrahmavādārtham brahmavādārthau brahmavādārthān
Instrumentalbrahmavādārthena brahmavādārthābhyām brahmavādārthaiḥ brahmavādārthebhiḥ
Dativebrahmavādārthāya brahmavādārthābhyām brahmavādārthebhyaḥ
Ablativebrahmavādārthāt brahmavādārthābhyām brahmavādārthebhyaḥ
Genitivebrahmavādārthasya brahmavādārthayoḥ brahmavādārthānām
Locativebrahmavādārthe brahmavādārthayoḥ brahmavādārtheṣu

Compound brahmavādārtha -

Adverb -brahmavādārtham -brahmavādārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria