Declension table of brahmavāda

Deva

NeuterSingularDualPlural
Nominativebrahmavādam brahmavāde brahmavādāni
Vocativebrahmavāda brahmavāde brahmavādāni
Accusativebrahmavādam brahmavāde brahmavādāni
Instrumentalbrahmavādena brahmavādābhyām brahmavādaiḥ
Dativebrahmavādāya brahmavādābhyām brahmavādebhyaḥ
Ablativebrahmavādāt brahmavādābhyām brahmavādebhyaḥ
Genitivebrahmavādasya brahmavādayoḥ brahmavādānām
Locativebrahmavāde brahmavādayoḥ brahmavādeṣu

Compound brahmavāda -

Adverb -brahmavādam -brahmavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria