Declension table of ?brahmavāṭīya

Deva

MasculineSingularDualPlural
Nominativebrahmavāṭīyaḥ brahmavāṭīyau brahmavāṭīyāḥ
Vocativebrahmavāṭīya brahmavāṭīyau brahmavāṭīyāḥ
Accusativebrahmavāṭīyam brahmavāṭīyau brahmavāṭīyān
Instrumentalbrahmavāṭīyena brahmavāṭīyābhyām brahmavāṭīyaiḥ brahmavāṭīyebhiḥ
Dativebrahmavāṭīyāya brahmavāṭīyābhyām brahmavāṭīyebhyaḥ
Ablativebrahmavāṭīyāt brahmavāṭīyābhyām brahmavāṭīyebhyaḥ
Genitivebrahmavāṭīyasya brahmavāṭīyayoḥ brahmavāṭīyānām
Locativebrahmavāṭīye brahmavāṭīyayoḥ brahmavāṭīyeṣu

Compound brahmavāṭīya -

Adverb -brahmavāṭīyam -brahmavāṭīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria