Declension table of ?brahmavṛnda

Deva

NeuterSingularDualPlural
Nominativebrahmavṛndam brahmavṛnde brahmavṛndāni
Vocativebrahmavṛnda brahmavṛnde brahmavṛndāni
Accusativebrahmavṛndam brahmavṛnde brahmavṛndāni
Instrumentalbrahmavṛndena brahmavṛndābhyām brahmavṛndaiḥ
Dativebrahmavṛndāya brahmavṛndābhyām brahmavṛndebhyaḥ
Ablativebrahmavṛndāt brahmavṛndābhyām brahmavṛndebhyaḥ
Genitivebrahmavṛndasya brahmavṛndayoḥ brahmavṛndānām
Locativebrahmavṛnde brahmavṛndayoḥ brahmavṛndeṣu

Compound brahmavṛnda -

Adverb -brahmavṛndam -brahmavṛndāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria