Declension table of ?brahmavṛddhā

Deva

FeminineSingularDualPlural
Nominativebrahmavṛddhā brahmavṛddhe brahmavṛddhāḥ
Vocativebrahmavṛddhe brahmavṛddhe brahmavṛddhāḥ
Accusativebrahmavṛddhām brahmavṛddhe brahmavṛddhāḥ
Instrumentalbrahmavṛddhayā brahmavṛddhābhyām brahmavṛddhābhiḥ
Dativebrahmavṛddhāyai brahmavṛddhābhyām brahmavṛddhābhyaḥ
Ablativebrahmavṛddhāyāḥ brahmavṛddhābhyām brahmavṛddhābhyaḥ
Genitivebrahmavṛddhāyāḥ brahmavṛddhayoḥ brahmavṛddhānām
Locativebrahmavṛddhāyām brahmavṛddhayoḥ brahmavṛddhāsu

Adverb -brahmavṛddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria