Declension table of ?brahmavṛddha

Deva

NeuterSingularDualPlural
Nominativebrahmavṛddham brahmavṛddhe brahmavṛddhāni
Vocativebrahmavṛddha brahmavṛddhe brahmavṛddhāni
Accusativebrahmavṛddham brahmavṛddhe brahmavṛddhāni
Instrumentalbrahmavṛddhena brahmavṛddhābhyām brahmavṛddhaiḥ
Dativebrahmavṛddhāya brahmavṛddhābhyām brahmavṛddhebhyaḥ
Ablativebrahmavṛddhāt brahmavṛddhābhyām brahmavṛddhebhyaḥ
Genitivebrahmavṛddhasya brahmavṛddhayoḥ brahmavṛddhānām
Locativebrahmavṛddhe brahmavṛddhayoḥ brahmavṛddheṣu

Compound brahmavṛddha -

Adverb -brahmavṛddham -brahmavṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria