Declension table of ?brahmaupagava

Deva

MasculineSingularDualPlural
Nominativebrahmaupagavaḥ brahmaupagavau brahmaupagavāḥ
Vocativebrahmaupagava brahmaupagavau brahmaupagavāḥ
Accusativebrahmaupagavam brahmaupagavau brahmaupagavān
Instrumentalbrahmaupagaveṇa brahmaupagavābhyām brahmaupagavaiḥ brahmaupagavebhiḥ
Dativebrahmaupagavāya brahmaupagavābhyām brahmaupagavebhyaḥ
Ablativebrahmaupagavāt brahmaupagavābhyām brahmaupagavebhyaḥ
Genitivebrahmaupagavasya brahmaupagavayoḥ brahmaupagavāṇām
Locativebrahmaupagave brahmaupagavayoḥ brahmaupagaveṣu

Compound brahmaupagava -

Adverb -brahmaupagavam -brahmaupagavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria