Declension table of ?brahmatvapaddhati

Deva

FeminineSingularDualPlural
Nominativebrahmatvapaddhatiḥ brahmatvapaddhatī brahmatvapaddhatayaḥ
Vocativebrahmatvapaddhate brahmatvapaddhatī brahmatvapaddhatayaḥ
Accusativebrahmatvapaddhatim brahmatvapaddhatī brahmatvapaddhatīḥ
Instrumentalbrahmatvapaddhatyā brahmatvapaddhatibhyām brahmatvapaddhatibhiḥ
Dativebrahmatvapaddhatyai brahmatvapaddhataye brahmatvapaddhatibhyām brahmatvapaddhatibhyaḥ
Ablativebrahmatvapaddhatyāḥ brahmatvapaddhateḥ brahmatvapaddhatibhyām brahmatvapaddhatibhyaḥ
Genitivebrahmatvapaddhatyāḥ brahmatvapaddhateḥ brahmatvapaddhatyoḥ brahmatvapaddhatīnām
Locativebrahmatvapaddhatyām brahmatvapaddhatau brahmatvapaddhatyoḥ brahmatvapaddhatiṣu

Compound brahmatvapaddhati -

Adverb -brahmatvapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria