Declension table of brahmatva

Deva

NeuterSingularDualPlural
Nominativebrahmatvam brahmatve brahmatvāni
Vocativebrahmatva brahmatve brahmatvāni
Accusativebrahmatvam brahmatve brahmatvāni
Instrumentalbrahmatvena brahmatvābhyām brahmatvaiḥ
Dativebrahmatvāya brahmatvābhyām brahmatvebhyaḥ
Ablativebrahmatvāt brahmatvābhyām brahmatvebhyaḥ
Genitivebrahmatvasya brahmatvayoḥ brahmatvānām
Locativebrahmatve brahmatvayoḥ brahmatveṣu

Compound brahmatva -

Adverb -brahmatvam -brahmatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria