Declension table of ?brahmatulyasiddhānta

Deva

MasculineSingularDualPlural
Nominativebrahmatulyasiddhāntaḥ brahmatulyasiddhāntau brahmatulyasiddhāntāḥ
Vocativebrahmatulyasiddhānta brahmatulyasiddhāntau brahmatulyasiddhāntāḥ
Accusativebrahmatulyasiddhāntam brahmatulyasiddhāntau brahmatulyasiddhāntān
Instrumentalbrahmatulyasiddhāntena brahmatulyasiddhāntābhyām brahmatulyasiddhāntaiḥ brahmatulyasiddhāntebhiḥ
Dativebrahmatulyasiddhāntāya brahmatulyasiddhāntābhyām brahmatulyasiddhāntebhyaḥ
Ablativebrahmatulyasiddhāntāt brahmatulyasiddhāntābhyām brahmatulyasiddhāntebhyaḥ
Genitivebrahmatulyasiddhāntasya brahmatulyasiddhāntayoḥ brahmatulyasiddhāntānām
Locativebrahmatulyasiddhānte brahmatulyasiddhāntayoḥ brahmatulyasiddhānteṣu

Compound brahmatulyasiddhānta -

Adverb -brahmatulyasiddhāntam -brahmatulyasiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria