Declension table of ?brahmatejomayī

Deva

FeminineSingularDualPlural
Nominativebrahmatejomayī brahmatejomayyau brahmatejomayyaḥ
Vocativebrahmatejomayi brahmatejomayyau brahmatejomayyaḥ
Accusativebrahmatejomayīm brahmatejomayyau brahmatejomayīḥ
Instrumentalbrahmatejomayyā brahmatejomayībhyām brahmatejomayībhiḥ
Dativebrahmatejomayyai brahmatejomayībhyām brahmatejomayībhyaḥ
Ablativebrahmatejomayyāḥ brahmatejomayībhyām brahmatejomayībhyaḥ
Genitivebrahmatejomayyāḥ brahmatejomayyoḥ brahmatejomayīnām
Locativebrahmatejomayyām brahmatejomayyoḥ brahmatejomayīṣu

Compound brahmatejomayi - brahmatejomayī -

Adverb -brahmatejomayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria