Declension table of ?brahmatejomaya

Deva

NeuterSingularDualPlural
Nominativebrahmatejomayam brahmatejomaye brahmatejomayāni
Vocativebrahmatejomaya brahmatejomaye brahmatejomayāni
Accusativebrahmatejomayam brahmatejomaye brahmatejomayāni
Instrumentalbrahmatejomayena brahmatejomayābhyām brahmatejomayaiḥ
Dativebrahmatejomayāya brahmatejomayābhyām brahmatejomayebhyaḥ
Ablativebrahmatejomayāt brahmatejomayābhyām brahmatejomayebhyaḥ
Genitivebrahmatejomayasya brahmatejomayayoḥ brahmatejomayānām
Locativebrahmatejomaye brahmatejomayayoḥ brahmatejomayeṣu

Compound brahmatejomaya -

Adverb -brahmatejomayam -brahmatejomayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria