Declension table of ?brahmatattvavivaraṇa

Deva

NeuterSingularDualPlural
Nominativebrahmatattvavivaraṇam brahmatattvavivaraṇe brahmatattvavivaraṇāni
Vocativebrahmatattvavivaraṇa brahmatattvavivaraṇe brahmatattvavivaraṇāni
Accusativebrahmatattvavivaraṇam brahmatattvavivaraṇe brahmatattvavivaraṇāni
Instrumentalbrahmatattvavivaraṇena brahmatattvavivaraṇābhyām brahmatattvavivaraṇaiḥ
Dativebrahmatattvavivaraṇāya brahmatattvavivaraṇābhyām brahmatattvavivaraṇebhyaḥ
Ablativebrahmatattvavivaraṇāt brahmatattvavivaraṇābhyām brahmatattvavivaraṇebhyaḥ
Genitivebrahmatattvavivaraṇasya brahmatattvavivaraṇayoḥ brahmatattvavivaraṇānām
Locativebrahmatattvavivaraṇe brahmatattvavivaraṇayoḥ brahmatattvavivaraṇeṣu

Compound brahmatattvavivaraṇa -

Adverb -brahmatattvavivaraṇam -brahmatattvavivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria