Declension table of brahmatattva

Deva

NeuterSingularDualPlural
Nominativebrahmatattvam brahmatattve brahmatattvāni
Vocativebrahmatattva brahmatattve brahmatattvāni
Accusativebrahmatattvam brahmatattve brahmatattvāni
Instrumentalbrahmatattvena brahmatattvābhyām brahmatattvaiḥ
Dativebrahmatattvāya brahmatattvābhyām brahmatattvebhyaḥ
Ablativebrahmatattvāt brahmatattvābhyām brahmatattvebhyaḥ
Genitivebrahmatattvasya brahmatattvayoḥ brahmatattvānām
Locativebrahmatattve brahmatattvayoḥ brahmatattveṣu

Compound brahmatattva -

Adverb -brahmatattvam -brahmatattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria