Declension table of ?brahmatarkastavavivaraṇa

Deva

NeuterSingularDualPlural
Nominativebrahmatarkastavavivaraṇam brahmatarkastavavivaraṇe brahmatarkastavavivaraṇāni
Vocativebrahmatarkastavavivaraṇa brahmatarkastavavivaraṇe brahmatarkastavavivaraṇāni
Accusativebrahmatarkastavavivaraṇam brahmatarkastavavivaraṇe brahmatarkastavavivaraṇāni
Instrumentalbrahmatarkastavavivaraṇena brahmatarkastavavivaraṇābhyām brahmatarkastavavivaraṇaiḥ
Dativebrahmatarkastavavivaraṇāya brahmatarkastavavivaraṇābhyām brahmatarkastavavivaraṇebhyaḥ
Ablativebrahmatarkastavavivaraṇāt brahmatarkastavavivaraṇābhyām brahmatarkastavavivaraṇebhyaḥ
Genitivebrahmatarkastavavivaraṇasya brahmatarkastavavivaraṇayoḥ brahmatarkastavavivaraṇānām
Locativebrahmatarkastavavivaraṇe brahmatarkastavavivaraṇayoḥ brahmatarkastavavivaraṇeṣu

Compound brahmatarkastavavivaraṇa -

Adverb -brahmatarkastavavivaraṇam -brahmatarkastavavivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria