Declension table of ?brahmatarkastava

Deva

MasculineSingularDualPlural
Nominativebrahmatarkastavaḥ brahmatarkastavau brahmatarkastavāḥ
Vocativebrahmatarkastava brahmatarkastavau brahmatarkastavāḥ
Accusativebrahmatarkastavam brahmatarkastavau brahmatarkastavān
Instrumentalbrahmatarkastavena brahmatarkastavābhyām brahmatarkastavaiḥ brahmatarkastavebhiḥ
Dativebrahmatarkastavāya brahmatarkastavābhyām brahmatarkastavebhyaḥ
Ablativebrahmatarkastavāt brahmatarkastavābhyām brahmatarkastavebhyaḥ
Genitivebrahmatarkastavasya brahmatarkastavayoḥ brahmatarkastavānām
Locativebrahmatarkastave brahmatarkastavayoḥ brahmatarkastaveṣu

Compound brahmatarkastava -

Adverb -brahmatarkastavam -brahmatarkastavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria