Declension table of ?brahmasvarūpa

Deva

NeuterSingularDualPlural
Nominativebrahmasvarūpam brahmasvarūpe brahmasvarūpāṇi
Vocativebrahmasvarūpa brahmasvarūpe brahmasvarūpāṇi
Accusativebrahmasvarūpam brahmasvarūpe brahmasvarūpāṇi
Instrumentalbrahmasvarūpeṇa brahmasvarūpābhyām brahmasvarūpaiḥ
Dativebrahmasvarūpāya brahmasvarūpābhyām brahmasvarūpebhyaḥ
Ablativebrahmasvarūpāt brahmasvarūpābhyām brahmasvarūpebhyaḥ
Genitivebrahmasvarūpasya brahmasvarūpayoḥ brahmasvarūpāṇām
Locativebrahmasvarūpe brahmasvarūpayoḥ brahmasvarūpeṣu

Compound brahmasvarūpa -

Adverb -brahmasvarūpam -brahmasvarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria