Declension table of ?brahmasuvarcalā

Deva

FeminineSingularDualPlural
Nominativebrahmasuvarcalā brahmasuvarcale brahmasuvarcalāḥ
Vocativebrahmasuvarcale brahmasuvarcale brahmasuvarcalāḥ
Accusativebrahmasuvarcalām brahmasuvarcale brahmasuvarcalāḥ
Instrumentalbrahmasuvarcalayā brahmasuvarcalābhyām brahmasuvarcalābhiḥ
Dativebrahmasuvarcalāyai brahmasuvarcalābhyām brahmasuvarcalābhyaḥ
Ablativebrahmasuvarcalāyāḥ brahmasuvarcalābhyām brahmasuvarcalābhyaḥ
Genitivebrahmasuvarcalāyāḥ brahmasuvarcalayoḥ brahmasuvarcalānām
Locativebrahmasuvarcalāyām brahmasuvarcalayoḥ brahmasuvarcalāsu

Adverb -brahmasuvarcalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria