Declension table of ?brahmasūtropanyāsavṛtti

Deva

FeminineSingularDualPlural
Nominativebrahmasūtropanyāsavṛttiḥ brahmasūtropanyāsavṛttī brahmasūtropanyāsavṛttayaḥ
Vocativebrahmasūtropanyāsavṛtte brahmasūtropanyāsavṛttī brahmasūtropanyāsavṛttayaḥ
Accusativebrahmasūtropanyāsavṛttim brahmasūtropanyāsavṛttī brahmasūtropanyāsavṛttīḥ
Instrumentalbrahmasūtropanyāsavṛttyā brahmasūtropanyāsavṛttibhyām brahmasūtropanyāsavṛttibhiḥ
Dativebrahmasūtropanyāsavṛttyai brahmasūtropanyāsavṛttaye brahmasūtropanyāsavṛttibhyām brahmasūtropanyāsavṛttibhyaḥ
Ablativebrahmasūtropanyāsavṛttyāḥ brahmasūtropanyāsavṛtteḥ brahmasūtropanyāsavṛttibhyām brahmasūtropanyāsavṛttibhyaḥ
Genitivebrahmasūtropanyāsavṛttyāḥ brahmasūtropanyāsavṛtteḥ brahmasūtropanyāsavṛttyoḥ brahmasūtropanyāsavṛttīnām
Locativebrahmasūtropanyāsavṛttyām brahmasūtropanyāsavṛttau brahmasūtropanyāsavṛttyoḥ brahmasūtropanyāsavṛttiṣu

Compound brahmasūtropanyāsavṛtti -

Adverb -brahmasūtropanyāsavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria