Declension table of ?brahmasūtropanyāsa

Deva

MasculineSingularDualPlural
Nominativebrahmasūtropanyāsaḥ brahmasūtropanyāsau brahmasūtropanyāsāḥ
Vocativebrahmasūtropanyāsa brahmasūtropanyāsau brahmasūtropanyāsāḥ
Accusativebrahmasūtropanyāsam brahmasūtropanyāsau brahmasūtropanyāsān
Instrumentalbrahmasūtropanyāsena brahmasūtropanyāsābhyām brahmasūtropanyāsaiḥ brahmasūtropanyāsebhiḥ
Dativebrahmasūtropanyāsāya brahmasūtropanyāsābhyām brahmasūtropanyāsebhyaḥ
Ablativebrahmasūtropanyāsāt brahmasūtropanyāsābhyām brahmasūtropanyāsebhyaḥ
Genitivebrahmasūtropanyāsasya brahmasūtropanyāsayoḥ brahmasūtropanyāsānām
Locativebrahmasūtropanyāse brahmasūtropanyāsayoḥ brahmasūtropanyāseṣu

Compound brahmasūtropanyāsa -

Adverb -brahmasūtropanyāsam -brahmasūtropanyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria