Declension table of brahmasūtravṛtti

Deva

FeminineSingularDualPlural
Nominativebrahmasūtravṛttiḥ brahmasūtravṛttī brahmasūtravṛttayaḥ
Vocativebrahmasūtravṛtte brahmasūtravṛttī brahmasūtravṛttayaḥ
Accusativebrahmasūtravṛttim brahmasūtravṛttī brahmasūtravṛttīḥ
Instrumentalbrahmasūtravṛttyā brahmasūtravṛttibhyām brahmasūtravṛttibhiḥ
Dativebrahmasūtravṛttyai brahmasūtravṛttaye brahmasūtravṛttibhyām brahmasūtravṛttibhyaḥ
Ablativebrahmasūtravṛttyāḥ brahmasūtravṛtteḥ brahmasūtravṛttibhyām brahmasūtravṛttibhyaḥ
Genitivebrahmasūtravṛttyāḥ brahmasūtravṛtteḥ brahmasūtravṛttyoḥ brahmasūtravṛttīnām
Locativebrahmasūtravṛttyām brahmasūtravṛttau brahmasūtravṛttyoḥ brahmasūtravṛttiṣu

Compound brahmasūtravṛtti -

Adverb -brahmasūtravṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria