Declension table of ?brahmasūtratātparya

Deva

NeuterSingularDualPlural
Nominativebrahmasūtratātparyam brahmasūtratātparye brahmasūtratātparyāṇi
Vocativebrahmasūtratātparya brahmasūtratātparye brahmasūtratātparyāṇi
Accusativebrahmasūtratātparyam brahmasūtratātparye brahmasūtratātparyāṇi
Instrumentalbrahmasūtratātparyeṇa brahmasūtratātparyābhyām brahmasūtratātparyaiḥ
Dativebrahmasūtratātparyāya brahmasūtratātparyābhyām brahmasūtratātparyebhyaḥ
Ablativebrahmasūtratātparyāt brahmasūtratātparyābhyām brahmasūtratātparyebhyaḥ
Genitivebrahmasūtratātparyasya brahmasūtratātparyayoḥ brahmasūtratātparyāṇām
Locativebrahmasūtratātparye brahmasūtratātparyayoḥ brahmasūtratātparyeṣu

Compound brahmasūtratātparya -

Adverb -brahmasūtratātparyam -brahmasūtratātparyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria