Declension table of ?brahmasūtrabhāṣyadīpikā

Deva

FeminineSingularDualPlural
Nominativebrahmasūtrabhāṣyadīpikā brahmasūtrabhāṣyadīpike brahmasūtrabhāṣyadīpikāḥ
Vocativebrahmasūtrabhāṣyadīpike brahmasūtrabhāṣyadīpike brahmasūtrabhāṣyadīpikāḥ
Accusativebrahmasūtrabhāṣyadīpikām brahmasūtrabhāṣyadīpike brahmasūtrabhāṣyadīpikāḥ
Instrumentalbrahmasūtrabhāṣyadīpikayā brahmasūtrabhāṣyadīpikābhyām brahmasūtrabhāṣyadīpikābhiḥ
Dativebrahmasūtrabhāṣyadīpikāyai brahmasūtrabhāṣyadīpikābhyām brahmasūtrabhāṣyadīpikābhyaḥ
Ablativebrahmasūtrabhāṣyadīpikāyāḥ brahmasūtrabhāṣyadīpikābhyām brahmasūtrabhāṣyadīpikābhyaḥ
Genitivebrahmasūtrabhāṣyadīpikāyāḥ brahmasūtrabhāṣyadīpikayoḥ brahmasūtrabhāṣyadīpikānām
Locativebrahmasūtrabhāṣyadīpikāyām brahmasūtrabhāṣyadīpikayoḥ brahmasūtrabhāṣyadīpikāsu

Adverb -brahmasūtrabhāṣyadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria