Declension table of ?brahmasūtrānuvyākhyāna

Deva

NeuterSingularDualPlural
Nominativebrahmasūtrānuvyākhyānam brahmasūtrānuvyākhyāne brahmasūtrānuvyākhyānāni
Vocativebrahmasūtrānuvyākhyāna brahmasūtrānuvyākhyāne brahmasūtrānuvyākhyānāni
Accusativebrahmasūtrānuvyākhyānam brahmasūtrānuvyākhyāne brahmasūtrānuvyākhyānāni
Instrumentalbrahmasūtrānuvyākhyānena brahmasūtrānuvyākhyānābhyām brahmasūtrānuvyākhyānaiḥ
Dativebrahmasūtrānuvyākhyānāya brahmasūtrānuvyākhyānābhyām brahmasūtrānuvyākhyānebhyaḥ
Ablativebrahmasūtrānuvyākhyānāt brahmasūtrānuvyākhyānābhyām brahmasūtrānuvyākhyānebhyaḥ
Genitivebrahmasūtrānuvyākhyānasya brahmasūtrānuvyākhyānayoḥ brahmasūtrānuvyākhyānānām
Locativebrahmasūtrānuvyākhyāne brahmasūtrānuvyākhyānayoḥ brahmasūtrānuvyākhyāneṣu

Compound brahmasūtrānuvyākhyāna -

Adverb -brahmasūtrānuvyākhyānam -brahmasūtrānuvyākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria