Declension table of ?brahmasūtrānubhāṣyavivaraṇa

Deva

NeuterSingularDualPlural
Nominativebrahmasūtrānubhāṣyavivaraṇam brahmasūtrānubhāṣyavivaraṇe brahmasūtrānubhāṣyavivaraṇāni
Vocativebrahmasūtrānubhāṣyavivaraṇa brahmasūtrānubhāṣyavivaraṇe brahmasūtrānubhāṣyavivaraṇāni
Accusativebrahmasūtrānubhāṣyavivaraṇam brahmasūtrānubhāṣyavivaraṇe brahmasūtrānubhāṣyavivaraṇāni
Instrumentalbrahmasūtrānubhāṣyavivaraṇena brahmasūtrānubhāṣyavivaraṇābhyām brahmasūtrānubhāṣyavivaraṇaiḥ
Dativebrahmasūtrānubhāṣyavivaraṇāya brahmasūtrānubhāṣyavivaraṇābhyām brahmasūtrānubhāṣyavivaraṇebhyaḥ
Ablativebrahmasūtrānubhāṣyavivaraṇāt brahmasūtrānubhāṣyavivaraṇābhyām brahmasūtrānubhāṣyavivaraṇebhyaḥ
Genitivebrahmasūtrānubhāṣyavivaraṇasya brahmasūtrānubhāṣyavivaraṇayoḥ brahmasūtrānubhāṣyavivaraṇānām
Locativebrahmasūtrānubhāṣyavivaraṇe brahmasūtrānubhāṣyavivaraṇayoḥ brahmasūtrānubhāṣyavivaraṇeṣu

Compound brahmasūtrānubhāṣyavivaraṇa -

Adverb -brahmasūtrānubhāṣyavivaraṇam -brahmasūtrānubhāṣyavivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria