Declension table of ?brahmasūtrānubhāṣyapradīpa

Deva

MasculineSingularDualPlural
Nominativebrahmasūtrānubhāṣyapradīpaḥ brahmasūtrānubhāṣyapradīpau brahmasūtrānubhāṣyapradīpāḥ
Vocativebrahmasūtrānubhāṣyapradīpa brahmasūtrānubhāṣyapradīpau brahmasūtrānubhāṣyapradīpāḥ
Accusativebrahmasūtrānubhāṣyapradīpam brahmasūtrānubhāṣyapradīpau brahmasūtrānubhāṣyapradīpān
Instrumentalbrahmasūtrānubhāṣyapradīpena brahmasūtrānubhāṣyapradīpābhyām brahmasūtrānubhāṣyapradīpaiḥ brahmasūtrānubhāṣyapradīpebhiḥ
Dativebrahmasūtrānubhāṣyapradīpāya brahmasūtrānubhāṣyapradīpābhyām brahmasūtrānubhāṣyapradīpebhyaḥ
Ablativebrahmasūtrānubhāṣyapradīpāt brahmasūtrānubhāṣyapradīpābhyām brahmasūtrānubhāṣyapradīpebhyaḥ
Genitivebrahmasūtrānubhāṣyapradīpasya brahmasūtrānubhāṣyapradīpayoḥ brahmasūtrānubhāṣyapradīpānām
Locativebrahmasūtrānubhāṣyapradīpe brahmasūtrānubhāṣyapradīpayoḥ brahmasūtrānubhāṣyapradīpeṣu

Compound brahmasūtrānubhāṣyapradīpa -

Adverb -brahmasūtrānubhāṣyapradīpam -brahmasūtrānubhāṣyapradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria