Declension table of ?brahmasū

Deva

MasculineSingularDualPlural
Nominativebrahmasūḥ brahmasuvau brahmasuvaḥ
Vocativebrahmasūḥ brahmasu brahmasuvau brahmasuvaḥ
Accusativebrahmasuvam brahmasuvau brahmasuvaḥ
Instrumentalbrahmasuvā brahmasūbhyām brahmasūbhiḥ
Dativebrahmasuvai brahmasuve brahmasūbhyām brahmasūbhyaḥ
Ablativebrahmasuvāḥ brahmasuvaḥ brahmasūbhyām brahmasūbhyaḥ
Genitivebrahmasuvāḥ brahmasuvaḥ brahmasuvoḥ brahmasūnām brahmasuvām
Locativebrahmasuvi brahmasuvām brahmasuvoḥ brahmasūṣu

Compound brahmasū -

Adverb -brahmasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria