Declension table of ?brahmasuta

Deva

MasculineSingularDualPlural
Nominativebrahmasutaḥ brahmasutau brahmasutāḥ
Vocativebrahmasuta brahmasutau brahmasutāḥ
Accusativebrahmasutam brahmasutau brahmasutān
Instrumentalbrahmasutena brahmasutābhyām brahmasutaiḥ brahmasutebhiḥ
Dativebrahmasutāya brahmasutābhyām brahmasutebhyaḥ
Ablativebrahmasutāt brahmasutābhyām brahmasutebhyaḥ
Genitivebrahmasutasya brahmasutayoḥ brahmasutānām
Locativebrahmasute brahmasutayoḥ brahmasuteṣu

Compound brahmasuta -

Adverb -brahmasutam -brahmasutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria