Declension table of ?brahmastuti

Deva

FeminineSingularDualPlural
Nominativebrahmastutiḥ brahmastutī brahmastutayaḥ
Vocativebrahmastute brahmastutī brahmastutayaḥ
Accusativebrahmastutim brahmastutī brahmastutīḥ
Instrumentalbrahmastutyā brahmastutibhyām brahmastutibhiḥ
Dativebrahmastutyai brahmastutaye brahmastutibhyām brahmastutibhyaḥ
Ablativebrahmastutyāḥ brahmastuteḥ brahmastutibhyām brahmastutibhyaḥ
Genitivebrahmastutyāḥ brahmastuteḥ brahmastutyoḥ brahmastutīnām
Locativebrahmastutyām brahmastutau brahmastutyoḥ brahmastutiṣu

Compound brahmastuti -

Adverb -brahmastuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria