Declension table of brahmastena

Deva

MasculineSingularDualPlural
Nominativebrahmastenaḥ brahmastenau brahmastenāḥ
Vocativebrahmastena brahmastenau brahmastenāḥ
Accusativebrahmastenam brahmastenau brahmastenān
Instrumentalbrahmastenena brahmastenābhyām brahmastenaiḥ brahmastenebhiḥ
Dativebrahmastenāya brahmastenābhyām brahmastenebhyaḥ
Ablativebrahmastenāt brahmastenābhyām brahmastenebhyaḥ
Genitivebrahmastenasya brahmastenayoḥ brahmastenānām
Locativebrahmastene brahmastenayoḥ brahmasteneṣu

Compound brahmastena -

Adverb -brahmastenam -brahmastenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria