Declension table of ?brahmasambhavasmṛti

Deva

FeminineSingularDualPlural
Nominativebrahmasambhavasmṛtiḥ brahmasambhavasmṛtī brahmasambhavasmṛtayaḥ
Vocativebrahmasambhavasmṛte brahmasambhavasmṛtī brahmasambhavasmṛtayaḥ
Accusativebrahmasambhavasmṛtim brahmasambhavasmṛtī brahmasambhavasmṛtīḥ
Instrumentalbrahmasambhavasmṛtyā brahmasambhavasmṛtibhyām brahmasambhavasmṛtibhiḥ
Dativebrahmasambhavasmṛtyai brahmasambhavasmṛtaye brahmasambhavasmṛtibhyām brahmasambhavasmṛtibhyaḥ
Ablativebrahmasambhavasmṛtyāḥ brahmasambhavasmṛteḥ brahmasambhavasmṛtibhyām brahmasambhavasmṛtibhyaḥ
Genitivebrahmasambhavasmṛtyāḥ brahmasambhavasmṛteḥ brahmasambhavasmṛtyoḥ brahmasambhavasmṛtīnām
Locativebrahmasambhavasmṛtyām brahmasambhavasmṛtau brahmasambhavasmṛtyoḥ brahmasambhavasmṛtiṣu

Compound brahmasambhavasmṛti -

Adverb -brahmasambhavasmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria