Declension table of ?brahmasambhava

Deva

NeuterSingularDualPlural
Nominativebrahmasambhavam brahmasambhave brahmasambhavāni
Vocativebrahmasambhava brahmasambhave brahmasambhavāni
Accusativebrahmasambhavam brahmasambhave brahmasambhavāni
Instrumentalbrahmasambhavena brahmasambhavābhyām brahmasambhavaiḥ
Dativebrahmasambhavāya brahmasambhavābhyām brahmasambhavebhyaḥ
Ablativebrahmasambhavāt brahmasambhavābhyām brahmasambhavebhyaḥ
Genitivebrahmasambhavasya brahmasambhavayoḥ brahmasambhavānām
Locativebrahmasambhave brahmasambhavayoḥ brahmasambhaveṣu

Compound brahmasambhava -

Adverb -brahmasambhavam -brahmasambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria