Declension table of ?brahmasambhava

Deva

MasculineSingularDualPlural
Nominativebrahmasambhavaḥ brahmasambhavau brahmasambhavāḥ
Vocativebrahmasambhava brahmasambhavau brahmasambhavāḥ
Accusativebrahmasambhavam brahmasambhavau brahmasambhavān
Instrumentalbrahmasambhavena brahmasambhavābhyām brahmasambhavaiḥ brahmasambhavebhiḥ
Dativebrahmasambhavāya brahmasambhavābhyām brahmasambhavebhyaḥ
Ablativebrahmasambhavāt brahmasambhavābhyām brahmasambhavebhyaḥ
Genitivebrahmasambhavasya brahmasambhavayoḥ brahmasambhavānām
Locativebrahmasambhave brahmasambhavayoḥ brahmasambhaveṣu

Compound brahmasambhava -

Adverb -brahmasambhavam -brahmasambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria