Declension table of ?brahmasāyujya

Deva

NeuterSingularDualPlural
Nominativebrahmasāyujyam brahmasāyujye brahmasāyujyāni
Vocativebrahmasāyujya brahmasāyujye brahmasāyujyāni
Accusativebrahmasāyujyam brahmasāyujye brahmasāyujyāni
Instrumentalbrahmasāyujyena brahmasāyujyābhyām brahmasāyujyaiḥ
Dativebrahmasāyujyāya brahmasāyujyābhyām brahmasāyujyebhyaḥ
Ablativebrahmasāyujyāt brahmasāyujyābhyām brahmasāyujyebhyaḥ
Genitivebrahmasāyujyasya brahmasāyujyayoḥ brahmasāyujyānām
Locativebrahmasāyujye brahmasāyujyayoḥ brahmasāyujyeṣu

Compound brahmasāyujya -

Adverb -brahmasāyujyam -brahmasāyujyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria