Declension table of brahmasāvarṇa

Deva

NeuterSingularDualPlural
Nominativebrahmasāvarṇam brahmasāvarṇe brahmasāvarṇāni
Vocativebrahmasāvarṇa brahmasāvarṇe brahmasāvarṇāni
Accusativebrahmasāvarṇam brahmasāvarṇe brahmasāvarṇāni
Instrumentalbrahmasāvarṇena brahmasāvarṇābhyām brahmasāvarṇaiḥ
Dativebrahmasāvarṇāya brahmasāvarṇābhyām brahmasāvarṇebhyaḥ
Ablativebrahmasāvarṇāt brahmasāvarṇābhyām brahmasāvarṇebhyaḥ
Genitivebrahmasāvarṇasya brahmasāvarṇayoḥ brahmasāvarṇānām
Locativebrahmasāvarṇe brahmasāvarṇayoḥ brahmasāvarṇeṣu

Compound brahmasāvarṇa -

Adverb -brahmasāvarṇam -brahmasāvarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria