Declension table of brahmasāvarṇa

Deva

MasculineSingularDualPlural
Nominativebrahmasāvarṇaḥ brahmasāvarṇau brahmasāvarṇāḥ
Vocativebrahmasāvarṇa brahmasāvarṇau brahmasāvarṇāḥ
Accusativebrahmasāvarṇam brahmasāvarṇau brahmasāvarṇān
Instrumentalbrahmasāvarṇena brahmasāvarṇābhyām brahmasāvarṇaiḥ brahmasāvarṇebhiḥ
Dativebrahmasāvarṇāya brahmasāvarṇābhyām brahmasāvarṇebhyaḥ
Ablativebrahmasāvarṇāt brahmasāvarṇābhyām brahmasāvarṇebhyaḥ
Genitivebrahmasāvarṇasya brahmasāvarṇayoḥ brahmasāvarṇānām
Locativebrahmasāvarṇe brahmasāvarṇayoḥ brahmasāvarṇeṣu

Compound brahmasāvarṇa -

Adverb -brahmasāvarṇam -brahmasāvarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria