Declension table of ?brahmasātkṛta

Deva

NeuterSingularDualPlural
Nominativebrahmasātkṛtam brahmasātkṛte brahmasātkṛtāni
Vocativebrahmasātkṛta brahmasātkṛte brahmasātkṛtāni
Accusativebrahmasātkṛtam brahmasātkṛte brahmasātkṛtāni
Instrumentalbrahmasātkṛtena brahmasātkṛtābhyām brahmasātkṛtaiḥ
Dativebrahmasātkṛtāya brahmasātkṛtābhyām brahmasātkṛtebhyaḥ
Ablativebrahmasātkṛtāt brahmasātkṛtābhyām brahmasātkṛtebhyaḥ
Genitivebrahmasātkṛtasya brahmasātkṛtayoḥ brahmasātkṛtānām
Locativebrahmasātkṛte brahmasātkṛtayoḥ brahmasātkṛteṣu

Compound brahmasātkṛta -

Adverb -brahmasātkṛtam -brahmasātkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria