Declension table of ?brahmasātkṛta

Deva

MasculineSingularDualPlural
Nominativebrahmasātkṛtaḥ brahmasātkṛtau brahmasātkṛtāḥ
Vocativebrahmasātkṛta brahmasātkṛtau brahmasātkṛtāḥ
Accusativebrahmasātkṛtam brahmasātkṛtau brahmasātkṛtān
Instrumentalbrahmasātkṛtena brahmasātkṛtābhyām brahmasātkṛtaiḥ brahmasātkṛtebhiḥ
Dativebrahmasātkṛtāya brahmasātkṛtābhyām brahmasātkṛtebhyaḥ
Ablativebrahmasātkṛtāt brahmasātkṛtābhyām brahmasātkṛtebhyaḥ
Genitivebrahmasātkṛtasya brahmasātkṛtayoḥ brahmasātkṛtānām
Locativebrahmasātkṛte brahmasātkṛtayoḥ brahmasātkṛteṣu

Compound brahmasātkṛta -

Adverb -brahmasātkṛtam -brahmasātkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria