Declension table of ?brahmasārṣṭitā

Deva

FeminineSingularDualPlural
Nominativebrahmasārṣṭitā brahmasārṣṭite brahmasārṣṭitāḥ
Vocativebrahmasārṣṭite brahmasārṣṭite brahmasārṣṭitāḥ
Accusativebrahmasārṣṭitām brahmasārṣṭite brahmasārṣṭitāḥ
Instrumentalbrahmasārṣṭitayā brahmasārṣṭitābhyām brahmasārṣṭitābhiḥ
Dativebrahmasārṣṭitāyai brahmasārṣṭitābhyām brahmasārṣṭitābhyaḥ
Ablativebrahmasārṣṭitāyāḥ brahmasārṣṭitābhyām brahmasārṣṭitābhyaḥ
Genitivebrahmasārṣṭitāyāḥ brahmasārṣṭitayoḥ brahmasārṣṭitānām
Locativebrahmasārṣṭitāyām brahmasārṣṭitayoḥ brahmasārṣṭitāsu

Adverb -brahmasārṣṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria