Declension table of ?brahmasāmika

Deva

NeuterSingularDualPlural
Nominativebrahmasāmikam brahmasāmike brahmasāmikāni
Vocativebrahmasāmika brahmasāmike brahmasāmikāni
Accusativebrahmasāmikam brahmasāmike brahmasāmikāni
Instrumentalbrahmasāmikena brahmasāmikābhyām brahmasāmikaiḥ
Dativebrahmasāmikāya brahmasāmikābhyām brahmasāmikebhyaḥ
Ablativebrahmasāmikāt brahmasāmikābhyām brahmasāmikebhyaḥ
Genitivebrahmasāmikasya brahmasāmikayoḥ brahmasāmikānām
Locativebrahmasāmike brahmasāmikayoḥ brahmasāmikeṣu

Compound brahmasāmika -

Adverb -brahmasāmikam -brahmasāmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria