Declension table of ?brahmasāman

Deva

NeuterSingularDualPlural
Nominativebrahmasāma brahmasāmnī brahmasāmāni
Vocativebrahmasāman brahmasāma brahmasāmnī brahmasāmāni
Accusativebrahmasāma brahmasāmnī brahmasāmāni
Instrumentalbrahmasāmnā brahmasāmabhyām brahmasāmabhiḥ
Dativebrahmasāmne brahmasāmabhyām brahmasāmabhyaḥ
Ablativebrahmasāmnaḥ brahmasāmabhyām brahmasāmabhyaḥ
Genitivebrahmasāmnaḥ brahmasāmnoḥ brahmasāmnām
Locativebrahmasāmni brahmasāmani brahmasāmnoḥ brahmasāmasu

Compound brahmasāma -

Adverb -brahmasāma -brahmasāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria