Declension table of ?brahmasaṃśitā

Deva

FeminineSingularDualPlural
Nominativebrahmasaṃśitā brahmasaṃśite brahmasaṃśitāḥ
Vocativebrahmasaṃśite brahmasaṃśite brahmasaṃśitāḥ
Accusativebrahmasaṃśitām brahmasaṃśite brahmasaṃśitāḥ
Instrumentalbrahmasaṃśitayā brahmasaṃśitābhyām brahmasaṃśitābhiḥ
Dativebrahmasaṃśitāyai brahmasaṃśitābhyām brahmasaṃśitābhyaḥ
Ablativebrahmasaṃśitāyāḥ brahmasaṃśitābhyām brahmasaṃśitābhyaḥ
Genitivebrahmasaṃśitāyāḥ brahmasaṃśitayoḥ brahmasaṃśitānām
Locativebrahmasaṃśitāyām brahmasaṃśitayoḥ brahmasaṃśitāsu

Adverb -brahmasaṃśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria