Declension table of ?brahmasaṃstha

Deva

NeuterSingularDualPlural
Nominativebrahmasaṃstham brahmasaṃsthe brahmasaṃsthāni
Vocativebrahmasaṃstha brahmasaṃsthe brahmasaṃsthāni
Accusativebrahmasaṃstham brahmasaṃsthe brahmasaṃsthāni
Instrumentalbrahmasaṃsthena brahmasaṃsthābhyām brahmasaṃsthaiḥ
Dativebrahmasaṃsthāya brahmasaṃsthābhyām brahmasaṃsthebhyaḥ
Ablativebrahmasaṃsthāt brahmasaṃsthābhyām brahmasaṃsthebhyaḥ
Genitivebrahmasaṃsthasya brahmasaṃsthayoḥ brahmasaṃsthānām
Locativebrahmasaṃsthe brahmasaṃsthayoḥ brahmasaṃstheṣu

Compound brahmasaṃstha -

Adverb -brahmasaṃstham -brahmasaṃsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria