Declension table of ?brahmasaṃhitā

Deva

FeminineSingularDualPlural
Nominativebrahmasaṃhitā brahmasaṃhite brahmasaṃhitāḥ
Vocativebrahmasaṃhite brahmasaṃhite brahmasaṃhitāḥ
Accusativebrahmasaṃhitām brahmasaṃhite brahmasaṃhitāḥ
Instrumentalbrahmasaṃhitayā brahmasaṃhitābhyām brahmasaṃhitābhiḥ
Dativebrahmasaṃhitāyai brahmasaṃhitābhyām brahmasaṃhitābhyaḥ
Ablativebrahmasaṃhitāyāḥ brahmasaṃhitābhyām brahmasaṃhitābhyaḥ
Genitivebrahmasaṃhitāyāḥ brahmasaṃhitayoḥ brahmasaṃhitānām
Locativebrahmasaṃhitāyām brahmasaṃhitayoḥ brahmasaṃhitāsu

Adverb -brahmasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria