Declension table of ?brahmarūpiṇī

Deva

FeminineSingularDualPlural
Nominativebrahmarūpiṇī brahmarūpiṇyau brahmarūpiṇyaḥ
Vocativebrahmarūpiṇi brahmarūpiṇyau brahmarūpiṇyaḥ
Accusativebrahmarūpiṇīm brahmarūpiṇyau brahmarūpiṇīḥ
Instrumentalbrahmarūpiṇyā brahmarūpiṇībhyām brahmarūpiṇībhiḥ
Dativebrahmarūpiṇyai brahmarūpiṇībhyām brahmarūpiṇībhyaḥ
Ablativebrahmarūpiṇyāḥ brahmarūpiṇībhyām brahmarūpiṇībhyaḥ
Genitivebrahmarūpiṇyāḥ brahmarūpiṇyoḥ brahmarūpiṇīnām
Locativebrahmarūpiṇyām brahmarūpiṇyoḥ brahmarūpiṇīṣu

Compound brahmarūpiṇi - brahmarūpiṇī -

Adverb -brahmarūpiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria