Declension table of ?brahmarasāsava

Deva

MasculineSingularDualPlural
Nominativebrahmarasāsavaḥ brahmarasāsavau brahmarasāsavāḥ
Vocativebrahmarasāsava brahmarasāsavau brahmarasāsavāḥ
Accusativebrahmarasāsavam brahmarasāsavau brahmarasāsavān
Instrumentalbrahmarasāsavena brahmarasāsavābhyām brahmarasāsavaiḥ brahmarasāsavebhiḥ
Dativebrahmarasāsavāya brahmarasāsavābhyām brahmarasāsavebhyaḥ
Ablativebrahmarasāsavāt brahmarasāsavābhyām brahmarasāsavebhyaḥ
Genitivebrahmarasāsavasya brahmarasāsavayoḥ brahmarasāsavānām
Locativebrahmarasāsave brahmarasāsavayoḥ brahmarasāsaveṣu

Compound brahmarasāsava -

Adverb -brahmarasāsavam -brahmarasāsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria