Declension table of ?brahmarākṣasī

Deva

FeminineSingularDualPlural
Nominativebrahmarākṣasī brahmarākṣasyau brahmarākṣasyaḥ
Vocativebrahmarākṣasi brahmarākṣasyau brahmarākṣasyaḥ
Accusativebrahmarākṣasīm brahmarākṣasyau brahmarākṣasīḥ
Instrumentalbrahmarākṣasyā brahmarākṣasībhyām brahmarākṣasībhiḥ
Dativebrahmarākṣasyai brahmarākṣasībhyām brahmarākṣasībhyaḥ
Ablativebrahmarākṣasyāḥ brahmarākṣasībhyām brahmarākṣasībhyaḥ
Genitivebrahmarākṣasyāḥ brahmarākṣasyoḥ brahmarākṣasīnām
Locativebrahmarākṣasyām brahmarākṣasyoḥ brahmarākṣasīṣu

Compound brahmarākṣasi - brahmarākṣasī -

Adverb -brahmarākṣasi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria