Declension table of ?brahmarṣitā

Deva

FeminineSingularDualPlural
Nominativebrahmarṣitā brahmarṣite brahmarṣitāḥ
Vocativebrahmarṣite brahmarṣite brahmarṣitāḥ
Accusativebrahmarṣitām brahmarṣite brahmarṣitāḥ
Instrumentalbrahmarṣitayā brahmarṣitābhyām brahmarṣitābhiḥ
Dativebrahmarṣitāyai brahmarṣitābhyām brahmarṣitābhyaḥ
Ablativebrahmarṣitāyāḥ brahmarṣitābhyām brahmarṣitābhyaḥ
Genitivebrahmarṣitāyāḥ brahmarṣitayoḥ brahmarṣitānām
Locativebrahmarṣitāyām brahmarṣitayoḥ brahmarṣitāsu

Adverb -brahmarṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria